Declension table of ?harisaṅkīrtana

Deva

NeuterSingularDualPlural
Nominativeharisaṅkīrtanam harisaṅkīrtane harisaṅkīrtanāni
Vocativeharisaṅkīrtana harisaṅkīrtane harisaṅkīrtanāni
Accusativeharisaṅkīrtanam harisaṅkīrtane harisaṅkīrtanāni
Instrumentalharisaṅkīrtanena harisaṅkīrtanābhyām harisaṅkīrtanaiḥ
Dativeharisaṅkīrtanāya harisaṅkīrtanābhyām harisaṅkīrtanebhyaḥ
Ablativeharisaṅkīrtanāt harisaṅkīrtanābhyām harisaṅkīrtanebhyaḥ
Genitiveharisaṅkīrtanasya harisaṅkīrtanayoḥ harisaṅkīrtanānām
Locativeharisaṅkīrtane harisaṅkīrtanayoḥ harisaṅkīrtaneṣu

Compound harisaṅkīrtana -

Adverb -harisaṅkīrtanam -harisaṅkīrtanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria