Declension table of ?harirāmatarkavāgīśabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeharirāmatarkavāgīśabhaṭṭācāryaḥ harirāmatarkavāgīśabhaṭṭācāryau harirāmatarkavāgīśabhaṭṭācāryāḥ
Vocativeharirāmatarkavāgīśabhaṭṭācārya harirāmatarkavāgīśabhaṭṭācāryau harirāmatarkavāgīśabhaṭṭācāryāḥ
Accusativeharirāmatarkavāgīśabhaṭṭācāryam harirāmatarkavāgīśabhaṭṭācāryau harirāmatarkavāgīśabhaṭṭācāryān
Instrumentalharirāmatarkavāgīśabhaṭṭācāryeṇa harirāmatarkavāgīśabhaṭṭācāryābhyām harirāmatarkavāgīśabhaṭṭācāryaiḥ harirāmatarkavāgīśabhaṭṭācāryebhiḥ
Dativeharirāmatarkavāgīśabhaṭṭācāryāya harirāmatarkavāgīśabhaṭṭācāryābhyām harirāmatarkavāgīśabhaṭṭācāryebhyaḥ
Ablativeharirāmatarkavāgīśabhaṭṭācāryāt harirāmatarkavāgīśabhaṭṭācāryābhyām harirāmatarkavāgīśabhaṭṭācāryebhyaḥ
Genitiveharirāmatarkavāgīśabhaṭṭācāryasya harirāmatarkavāgīśabhaṭṭācāryayoḥ harirāmatarkavāgīśabhaṭṭācāryāṇām
Locativeharirāmatarkavāgīśabhaṭṭācārye harirāmatarkavāgīśabhaṭṭācāryayoḥ harirāmatarkavāgīśabhaṭṭācāryeṣu

Compound harirāmatarkavāgīśabhaṭṭācārya -

Adverb -harirāmatarkavāgīśabhaṭṭācāryam -harirāmatarkavāgīśabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria