Declension table of ?harirāmatarkālaṅkārabhaṭṭācārya

Deva

MasculineSingularDualPlural
Nominativeharirāmatarkālaṅkārabhaṭṭācāryaḥ harirāmatarkālaṅkārabhaṭṭācāryau harirāmatarkālaṅkārabhaṭṭācāryāḥ
Vocativeharirāmatarkālaṅkārabhaṭṭācārya harirāmatarkālaṅkārabhaṭṭācāryau harirāmatarkālaṅkārabhaṭṭācāryāḥ
Accusativeharirāmatarkālaṅkārabhaṭṭācāryam harirāmatarkālaṅkārabhaṭṭācāryau harirāmatarkālaṅkārabhaṭṭācāryān
Instrumentalharirāmatarkālaṅkārabhaṭṭācāryeṇa harirāmatarkālaṅkārabhaṭṭācāryābhyām harirāmatarkālaṅkārabhaṭṭācāryaiḥ harirāmatarkālaṅkārabhaṭṭācāryebhiḥ
Dativeharirāmatarkālaṅkārabhaṭṭācāryāya harirāmatarkālaṅkārabhaṭṭācāryābhyām harirāmatarkālaṅkārabhaṭṭācāryebhyaḥ
Ablativeharirāmatarkālaṅkārabhaṭṭācāryāt harirāmatarkālaṅkārabhaṭṭācāryābhyām harirāmatarkālaṅkārabhaṭṭācāryebhyaḥ
Genitiveharirāmatarkālaṅkārabhaṭṭācāryasya harirāmatarkālaṅkārabhaṭṭācāryayoḥ harirāmatarkālaṅkārabhaṭṭācāryāṇām
Locativeharirāmatarkālaṅkārabhaṭṭācārye harirāmatarkālaṅkārabhaṭṭācāryayoḥ harirāmatarkālaṅkārabhaṭṭācāryeṣu

Compound harirāmatarkālaṅkārabhaṭṭācārya -

Adverb -harirāmatarkālaṅkārabhaṭṭācāryam -harirāmatarkālaṅkārabhaṭṭācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria