Declension table of ?haripūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativeharipūjāpaddhatiḥ haripūjāpaddhatī haripūjāpaddhatayaḥ
Vocativeharipūjāpaddhate haripūjāpaddhatī haripūjāpaddhatayaḥ
Accusativeharipūjāpaddhatim haripūjāpaddhatī haripūjāpaddhatīḥ
Instrumentalharipūjāpaddhatyā haripūjāpaddhatibhyām haripūjāpaddhatibhiḥ
Dativeharipūjāpaddhatyai haripūjāpaddhataye haripūjāpaddhatibhyām haripūjāpaddhatibhyaḥ
Ablativeharipūjāpaddhatyāḥ haripūjāpaddhateḥ haripūjāpaddhatibhyām haripūjāpaddhatibhyaḥ
Genitiveharipūjāpaddhatyāḥ haripūjāpaddhateḥ haripūjāpaddhatyoḥ haripūjāpaddhatīnām
Locativeharipūjāpaddhatyām haripūjāpaddhatau haripūjāpaddhatyoḥ haripūjāpaddhatiṣu

Compound haripūjāpaddhati -

Adverb -haripūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria