Declension table of ?hariprasāda

Deva

MasculineSingularDualPlural
Nominativehariprasādaḥ hariprasādau hariprasādāḥ
Vocativehariprasāda hariprasādau hariprasādāḥ
Accusativehariprasādam hariprasādau hariprasādān
Instrumentalhariprasādena hariprasādābhyām hariprasādaiḥ hariprasādebhiḥ
Dativehariprasādāya hariprasādābhyām hariprasādebhyaḥ
Ablativehariprasādāt hariprasādābhyām hariprasādebhyaḥ
Genitivehariprasādasya hariprasādayoḥ hariprasādānām
Locativehariprasāde hariprasādayoḥ hariprasādeṣu

Compound hariprasāda -

Adverb -hariprasādam -hariprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria