Declension table of ?hariprabodha

Deva

MasculineSingularDualPlural
Nominativehariprabodhaḥ hariprabodhau hariprabodhāḥ
Vocativehariprabodha hariprabodhau hariprabodhāḥ
Accusativehariprabodham hariprabodhau hariprabodhān
Instrumentalhariprabodhena hariprabodhābhyām hariprabodhaiḥ hariprabodhebhiḥ
Dativehariprabodhāya hariprabodhābhyām hariprabodhebhyaḥ
Ablativehariprabodhāt hariprabodhābhyām hariprabodhebhyaḥ
Genitivehariprabodhasya hariprabodhayoḥ hariprabodhānām
Locativehariprabodhe hariprabodhayoḥ hariprabodheṣu

Compound hariprabodha -

Adverb -hariprabodham -hariprabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria