Declension table of ?haripiṅga

Deva

NeuterSingularDualPlural
Nominativeharipiṅgam haripiṅge haripiṅgāṇi
Vocativeharipiṅga haripiṅge haripiṅgāṇi
Accusativeharipiṅgam haripiṅge haripiṅgāṇi
Instrumentalharipiṅgeṇa haripiṅgābhyām haripiṅgaiḥ
Dativeharipiṅgāya haripiṅgābhyām haripiṅgebhyaḥ
Ablativeharipiṅgāt haripiṅgābhyām haripiṅgebhyaḥ
Genitiveharipiṅgasya haripiṅgayoḥ haripiṅgāṇām
Locativeharipiṅge haripiṅgayoḥ haripiṅgeṣu

Compound haripiṅga -

Adverb -haripiṅgam -haripiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria