Declension table of ?haripiṅga

Deva

MasculineSingularDualPlural
Nominativeharipiṅgaḥ haripiṅgau haripiṅgāḥ
Vocativeharipiṅga haripiṅgau haripiṅgāḥ
Accusativeharipiṅgam haripiṅgau haripiṅgān
Instrumentalharipiṅgeṇa haripiṅgābhyām haripiṅgaiḥ haripiṅgebhiḥ
Dativeharipiṅgāya haripiṅgābhyām haripiṅgebhyaḥ
Ablativeharipiṅgāt haripiṅgābhyām haripiṅgebhyaḥ
Genitiveharipiṅgasya haripiṅgayoḥ haripiṅgāṇām
Locativeharipiṅge haripiṅgayoḥ haripiṅgeṣu

Compound haripiṅga -

Adverb -haripiṅgam -haripiṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria