Declension table of ?haripaṇḍitīya

Deva

NeuterSingularDualPlural
Nominativeharipaṇḍitīyam haripaṇḍitīye haripaṇḍitīyāni
Vocativeharipaṇḍitīya haripaṇḍitīye haripaṇḍitīyāni
Accusativeharipaṇḍitīyam haripaṇḍitīye haripaṇḍitīyāni
Instrumentalharipaṇḍitīyena haripaṇḍitīyābhyām haripaṇḍitīyaiḥ
Dativeharipaṇḍitīyāya haripaṇḍitīyābhyām haripaṇḍitīyebhyaḥ
Ablativeharipaṇḍitīyāt haripaṇḍitīyābhyām haripaṇḍitīyebhyaḥ
Genitiveharipaṇḍitīyasya haripaṇḍitīyayoḥ haripaṇḍitīyānām
Locativeharipaṇḍitīye haripaṇḍitīyayoḥ haripaṇḍitīyeṣu

Compound haripaṇḍitīya -

Adverb -haripaṇḍitīyam -haripaṇḍitīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria