Declension table of ?harinmaṇimayī

Deva

FeminineSingularDualPlural
Nominativeharinmaṇimayī harinmaṇimayyau harinmaṇimayyaḥ
Vocativeharinmaṇimayi harinmaṇimayyau harinmaṇimayyaḥ
Accusativeharinmaṇimayīm harinmaṇimayyau harinmaṇimayīḥ
Instrumentalharinmaṇimayyā harinmaṇimayībhyām harinmaṇimayībhiḥ
Dativeharinmaṇimayyai harinmaṇimayībhyām harinmaṇimayībhyaḥ
Ablativeharinmaṇimayyāḥ harinmaṇimayībhyām harinmaṇimayībhyaḥ
Genitiveharinmaṇimayyāḥ harinmaṇimayyoḥ harinmaṇimayīnām
Locativeharinmaṇimayyām harinmaṇimayyoḥ harinmaṇimayīṣu

Compound harinmaṇimayi - harinmaṇimayī -

Adverb -harinmaṇimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria