Declension table of harinmaṇimaya

Deva

NeuterSingularDualPlural
Nominativeharinmaṇimayam harinmaṇimaye harinmaṇimayāni
Vocativeharinmaṇimaya harinmaṇimaye harinmaṇimayāni
Accusativeharinmaṇimayam harinmaṇimaye harinmaṇimayāni
Instrumentalharinmaṇimayena harinmaṇimayābhyām harinmaṇimayaiḥ
Dativeharinmaṇimayāya harinmaṇimayābhyām harinmaṇimayebhyaḥ
Ablativeharinmaṇimayāt harinmaṇimayābhyām harinmaṇimayebhyaḥ
Genitiveharinmaṇimayasya harinmaṇimayayoḥ harinmaṇimayānām
Locativeharinmaṇimaye harinmaṇimayayoḥ harinmaṇimayeṣu

Compound harinmaṇimaya -

Adverb -harinmaṇimayam -harinmaṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria