Declension table of harinmaṇimaya

Deva

MasculineSingularDualPlural
Nominativeharinmaṇimayaḥ harinmaṇimayau harinmaṇimayāḥ
Vocativeharinmaṇimaya harinmaṇimayau harinmaṇimayāḥ
Accusativeharinmaṇimayam harinmaṇimayau harinmaṇimayān
Instrumentalharinmaṇimayena harinmaṇimayābhyām harinmaṇimayaiḥ harinmaṇimayebhiḥ
Dativeharinmaṇimayāya harinmaṇimayābhyām harinmaṇimayebhyaḥ
Ablativeharinmaṇimayāt harinmaṇimayābhyām harinmaṇimayebhyaḥ
Genitiveharinmaṇimayasya harinmaṇimayayoḥ harinmaṇimayānām
Locativeharinmaṇimaye harinmaṇimayayoḥ harinmaṇimayeṣu

Compound harinmaṇimaya -

Adverb -harinmaṇimayam -harinmaṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria