Declension table of ?harinanda

Deva

MasculineSingularDualPlural
Nominativeharinandaḥ harinandau harinandāḥ
Vocativeharinanda harinandau harinandāḥ
Accusativeharinandam harinandau harinandān
Instrumentalharinandena harinandābhyām harinandaiḥ harinandebhiḥ
Dativeharinandāya harinandābhyām harinandebhyaḥ
Ablativeharinandāt harinandābhyām harinandebhyaḥ
Genitiveharinandasya harinandayoḥ harinandānām
Locativeharinande harinandayoḥ harinandeṣu

Compound harinanda -

Adverb -harinandam -harinandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria