Declension table of ?harināyaka

Deva

MasculineSingularDualPlural
Nominativeharināyakaḥ harināyakau harināyakāḥ
Vocativeharināyaka harināyakau harināyakāḥ
Accusativeharināyakam harināyakau harināyakān
Instrumentalharināyakena harināyakābhyām harināyakaiḥ harināyakebhiḥ
Dativeharināyakāya harināyakābhyām harināyakebhyaḥ
Ablativeharināyakāt harināyakābhyām harināyakebhyaḥ
Genitiveharināyakasya harināyakayoḥ harināyakānām
Locativeharināyake harināyakayoḥ harināyakeṣu

Compound harināyaka -

Adverb -harināyakam -harināyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria