Declension table of ?harināthamahopādhyāya

Deva

MasculineSingularDualPlural
Nominativeharināthamahopādhyāyaḥ harināthamahopādhyāyau harināthamahopādhyāyāḥ
Vocativeharināthamahopādhyāya harināthamahopādhyāyau harināthamahopādhyāyāḥ
Accusativeharināthamahopādhyāyam harināthamahopādhyāyau harināthamahopādhyāyān
Instrumentalharināthamahopādhyāyena harināthamahopādhyāyābhyām harināthamahopādhyāyaiḥ harināthamahopādhyāyebhiḥ
Dativeharināthamahopādhyāyāya harināthamahopādhyāyābhyām harināthamahopādhyāyebhyaḥ
Ablativeharināthamahopādhyāyāt harināthamahopādhyāyābhyām harināthamahopādhyāyebhyaḥ
Genitiveharināthamahopādhyāyasya harināthamahopādhyāyayoḥ harināthamahopādhyāyānām
Locativeharināthamahopādhyāye harināthamahopādhyāyayoḥ harināthamahopādhyāyeṣu

Compound harināthamahopādhyāya -

Adverb -harināthamahopādhyāyam -harināthamahopādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria