Declension table of ?harināthagosvāmin

Deva

MasculineSingularDualPlural
Nominativeharināthagosvāmī harināthagosvāminau harināthagosvāminaḥ
Vocativeharināthagosvāmin harināthagosvāminau harināthagosvāminaḥ
Accusativeharināthagosvāminam harināthagosvāminau harināthagosvāminaḥ
Instrumentalharināthagosvāminā harināthagosvāmibhyām harināthagosvāmibhiḥ
Dativeharināthagosvāmine harināthagosvāmibhyām harināthagosvāmibhyaḥ
Ablativeharināthagosvāminaḥ harināthagosvāmibhyām harināthagosvāmibhyaḥ
Genitiveharināthagosvāminaḥ harināthagosvāminoḥ harināthagosvāminām
Locativeharināthagosvāmini harināthagosvāminoḥ harināthagosvāmiṣu

Compound harināthagosvāmi -

Adverb -harināthagosvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria