Declension table of ?harinātha

Deva

MasculineSingularDualPlural
Nominativeharināthaḥ harināthau harināthāḥ
Vocativeharinātha harināthau harināthāḥ
Accusativeharinātham harināthau harināthān
Instrumentalharināthena harināthābhyām harināthaiḥ harināthebhiḥ
Dativeharināthāya harināthābhyām harināthebhyaḥ
Ablativeharināthāt harināthābhyām harināthebhyaḥ
Genitiveharināthasya harināthayoḥ harināthānām
Locativeharināthe harināthayoḥ harinātheṣu

Compound harinātha -

Adverb -harinātham -harināthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria