Declension table of ?harinārāyaṇīya

Deva

NeuterSingularDualPlural
Nominativeharinārāyaṇīyam harinārāyaṇīye harinārāyaṇīyāni
Vocativeharinārāyaṇīya harinārāyaṇīye harinārāyaṇīyāni
Accusativeharinārāyaṇīyam harinārāyaṇīye harinārāyaṇīyāni
Instrumentalharinārāyaṇīyena harinārāyaṇīyābhyām harinārāyaṇīyaiḥ
Dativeharinārāyaṇīyāya harinārāyaṇīyābhyām harinārāyaṇīyebhyaḥ
Ablativeharinārāyaṇīyāt harinārāyaṇīyābhyām harinārāyaṇīyebhyaḥ
Genitiveharinārāyaṇīyasya harinārāyaṇīyayoḥ harinārāyaṇīyānām
Locativeharinārāyaṇīye harinārāyaṇīyayoḥ harinārāyaṇīyeṣu

Compound harinārāyaṇīya -

Adverb -harinārāyaṇīyam -harinārāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria