सुबन्तावली ?हरिनानाकृति

Roma

स्त्रीएकद्विबहु
प्रथमाहरिनानाकृतिः हरिनानाकृती हरिनानाकृतयः
सम्बोधनम्हरिनानाकृते हरिनानाकृती हरिनानाकृतयः
द्वितीयाहरिनानाकृतिम् हरिनानाकृती हरिनानाकृतीः
तृतीयाहरिनानाकृत्या हरिनानाकृतिभ्याम् हरिनानाकृतिभिः
चतुर्थीहरिनानाकृत्यै हरिनानाकृतये हरिनानाकृतिभ्याम् हरिनानाकृतिभ्यः
पञ्चमीहरिनानाकृत्याः हरिनानाकृतेः हरिनानाकृतिभ्याम् हरिनानाकृतिभ्यः
षष्ठीहरिनानाकृत्याः हरिनानाकृतेः हरिनानाकृत्योः हरिनानाकृतीनाम्
सप्तमीहरिनानाकृत्याम् हरिनानाकृतौ हरिनानाकृत्योः हरिनानाकृतिषु

समास हरिनानाकृति

अव्यय ॰हरिनानाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria