Declension table of harināmāmṛtavyākaraṇa

Deva

NeuterSingularDualPlural
Nominativeharināmāmṛtavyākaraṇam harināmāmṛtavyākaraṇe harināmāmṛtavyākaraṇāni
Vocativeharināmāmṛtavyākaraṇa harināmāmṛtavyākaraṇe harināmāmṛtavyākaraṇāni
Accusativeharināmāmṛtavyākaraṇam harināmāmṛtavyākaraṇe harināmāmṛtavyākaraṇāni
Instrumentalharināmāmṛtavyākaraṇena harināmāmṛtavyākaraṇābhyām harināmāmṛtavyākaraṇaiḥ
Dativeharināmāmṛtavyākaraṇāya harināmāmṛtavyākaraṇābhyām harināmāmṛtavyākaraṇebhyaḥ
Ablativeharināmāmṛtavyākaraṇāt harināmāmṛtavyākaraṇābhyām harināmāmṛtavyākaraṇebhyaḥ
Genitiveharināmāmṛtavyākaraṇasya harināmāmṛtavyākaraṇayoḥ harināmāmṛtavyākaraṇānām
Locativeharināmāmṛtavyākaraṇe harināmāmṛtavyākaraṇayoḥ harināmāmṛtavyākaraṇeṣu

Compound harināmāmṛtavyākaraṇa -

Adverb -harināmāmṛtavyākaraṇam -harināmāmṛtavyākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria