सुबन्तावली ?हरिनामामृतवैष्णवव्याकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाहरिनामामृतवैष्णवव्याकरणम् हरिनामामृतवैष्णवव्याकरणे हरिनामामृतवैष्णवव्याकरणानि
सम्बोधनम्हरिनामामृतवैष्णवव्याकरण हरिनामामृतवैष्णवव्याकरणे हरिनामामृतवैष्णवव्याकरणानि
द्वितीयाहरिनामामृतवैष्णवव्याकरणम् हरिनामामृतवैष्णवव्याकरणे हरिनामामृतवैष्णवव्याकरणानि
तृतीयाहरिनामामृतवैष्णवव्याकरणेन हरिनामामृतवैष्णवव्याकरणाभ्याम् हरिनामामृतवैष्णवव्याकरणैः
चतुर्थीहरिनामामृतवैष्णवव्याकरणाय हरिनामामृतवैष्णवव्याकरणाभ्याम् हरिनामामृतवैष्णवव्याकरणेभ्यः
पञ्चमीहरिनामामृतवैष्णवव्याकरणात् हरिनामामृतवैष्णवव्याकरणाभ्याम् हरिनामामृतवैष्णवव्याकरणेभ्यः
षष्ठीहरिनामामृतवैष्णवव्याकरणस्य हरिनामामृतवैष्णवव्याकरणयोः हरिनामामृतवैष्णवव्याकरणानाम्
सप्तमीहरिनामामृतवैष्णवव्याकरणे हरिनामामृतवैष्णवव्याकरणयोः हरिनामामृतवैष्णवव्याकरणेषु

समास हरिनामामृतवैष्णवव्याकरण

अव्यय ॰हरिनामामृतवैष्णवव्याकरणम् ॰हरिनामामृतवैष्णवव्याकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria