Declension table of ?harināmāmṛta

Deva

NeuterSingularDualPlural
Nominativeharināmāmṛtam harināmāmṛte harināmāmṛtāni
Vocativeharināmāmṛta harināmāmṛte harināmāmṛtāni
Accusativeharināmāmṛtam harināmāmṛte harināmāmṛtāni
Instrumentalharināmāmṛtena harināmāmṛtābhyām harināmāmṛtaiḥ
Dativeharināmāmṛtāya harināmāmṛtābhyām harināmāmṛtebhyaḥ
Ablativeharināmāmṛtāt harināmāmṛtābhyām harināmāmṛtebhyaḥ
Genitiveharināmāmṛtasya harināmāmṛtayoḥ harināmāmṛtānām
Locativeharināmāmṛte harināmāmṛtayoḥ harināmāmṛteṣu

Compound harināmāmṛta -

Adverb -harināmāmṛtam -harināmāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria