Declension table of ?harimedha

Deva

MasculineSingularDualPlural
Nominativeharimedhaḥ harimedhau harimedhāḥ
Vocativeharimedha harimedhau harimedhāḥ
Accusativeharimedham harimedhau harimedhān
Instrumentalharimedhena harimedhābhyām harimedhaiḥ harimedhebhiḥ
Dativeharimedhāya harimedhābhyām harimedhebhyaḥ
Ablativeharimedhāt harimedhābhyām harimedhebhyaḥ
Genitiveharimedhasya harimedhayoḥ harimedhānām
Locativeharimedhe harimedhayoḥ harimedheṣu

Compound harimedha -

Adverb -harimedham -harimedhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria