सुबन्तावली ?हरिमन्थज

Roma

पुमान्एकद्विबहु
प्रथमाहरिमन्थजः हरिमन्थजौ हरिमन्थजाः
सम्बोधनम्हरिमन्थज हरिमन्थजौ हरिमन्थजाः
द्वितीयाहरिमन्थजम् हरिमन्थजौ हरिमन्थजान्
तृतीयाहरिमन्थजेन हरिमन्थजाभ्याम् हरिमन्थजैः हरिमन्थजेभिः
चतुर्थीहरिमन्थजाय हरिमन्थजाभ्याम् हरिमन्थजेभ्यः
पञ्चमीहरिमन्थजात् हरिमन्थजाभ्याम् हरिमन्थजेभ्यः
षष्ठीहरिमन्थजस्य हरिमन्थजयोः हरिमन्थजानाम्
सप्तमीहरिमन्थजे हरिमन्थजयोः हरिमन्थजेषु

समास हरिमन्थज

अव्यय ॰हरिमन्थजम् ॰हरिमन्थजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria