Declension table of ?harilīlāviveka

Deva

MasculineSingularDualPlural
Nominativeharilīlāvivekaḥ harilīlāvivekau harilīlāvivekāḥ
Vocativeharilīlāviveka harilīlāvivekau harilīlāvivekāḥ
Accusativeharilīlāvivekam harilīlāvivekau harilīlāvivekān
Instrumentalharilīlāvivekena harilīlāvivekābhyām harilīlāvivekaiḥ harilīlāvivekebhiḥ
Dativeharilīlāvivekāya harilīlāvivekābhyām harilīlāvivekebhyaḥ
Ablativeharilīlāvivekāt harilīlāvivekābhyām harilīlāvivekebhyaḥ
Genitiveharilīlāvivekasya harilīlāvivekayoḥ harilīlāvivekānām
Locativeharilīlāviveke harilīlāvivekayoḥ harilīlāvivekeṣu

Compound harilīlāviveka -

Adverb -harilīlāvivekam -harilīlāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria