Declension table of ?harikṛṣṇasamuddhāra

Deva

MasculineSingularDualPlural
Nominativeharikṛṣṇasamuddhāraḥ harikṛṣṇasamuddhārau harikṛṣṇasamuddhārāḥ
Vocativeharikṛṣṇasamuddhāra harikṛṣṇasamuddhārau harikṛṣṇasamuddhārāḥ
Accusativeharikṛṣṇasamuddhāram harikṛṣṇasamuddhārau harikṛṣṇasamuddhārān
Instrumentalharikṛṣṇasamuddhāreṇa harikṛṣṇasamuddhārābhyām harikṛṣṇasamuddhāraiḥ harikṛṣṇasamuddhārebhiḥ
Dativeharikṛṣṇasamuddhārāya harikṛṣṇasamuddhārābhyām harikṛṣṇasamuddhārebhyaḥ
Ablativeharikṛṣṇasamuddhārāt harikṛṣṇasamuddhārābhyām harikṛṣṇasamuddhārebhyaḥ
Genitiveharikṛṣṇasamuddhārasya harikṛṣṇasamuddhārayoḥ harikṛṣṇasamuddhārāṇām
Locativeharikṛṣṇasamuddhāre harikṛṣṇasamuddhārayoḥ harikṛṣṇasamuddhāreṣu

Compound harikṛṣṇasamuddhāra -

Adverb -harikṛṣṇasamuddhāram -harikṛṣṇasamuddhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria