Declension table of ?harijāta

Deva

NeuterSingularDualPlural
Nominativeharijātam harijāte harijātāni
Vocativeharijāta harijāte harijātāni
Accusativeharijātam harijāte harijātāni
Instrumentalharijātena harijātābhyām harijātaiḥ
Dativeharijātāya harijātābhyām harijātebhyaḥ
Ablativeharijātāt harijātābhyām harijātebhyaḥ
Genitiveharijātasya harijātayoḥ harijātānām
Locativeharijāte harijātayoḥ harijāteṣu

Compound harijāta -

Adverb -harijātam -harijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria