Declension table of ?harīśa

Deva

MasculineSingularDualPlural
Nominativeharīśaḥ harīśau harīśāḥ
Vocativeharīśa harīśau harīśāḥ
Accusativeharīśam harīśau harīśān
Instrumentalharīśena harīśābhyām harīśaiḥ harīśebhiḥ
Dativeharīśāya harīśābhyām harīśebhyaḥ
Ablativeharīśāt harīśābhyām harīśebhyaḥ
Genitiveharīśasya harīśayoḥ harīśānām
Locativeharīśe harīśayoḥ harīśeṣu

Compound harīśa -

Adverb -harīśam -harīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria