Declension table of ?hariharopādhivivecana

Deva

NeuterSingularDualPlural
Nominativehariharopādhivivecanam hariharopādhivivecane hariharopādhivivecanāni
Vocativehariharopādhivivecana hariharopādhivivecane hariharopādhivivecanāni
Accusativehariharopādhivivecanam hariharopādhivivecane hariharopādhivivecanāni
Instrumentalhariharopādhivivecanena hariharopādhivivecanābhyām hariharopādhivivecanaiḥ
Dativehariharopādhivivecanāya hariharopādhivivecanābhyām hariharopādhivivecanebhyaḥ
Ablativehariharopādhivivecanāt hariharopādhivivecanābhyām hariharopādhivivecanebhyaḥ
Genitivehariharopādhivivecanasya hariharopādhivivecanayoḥ hariharopādhivivecanānām
Locativehariharopādhivivecane hariharopādhivivecanayoḥ hariharopādhivivecaneṣu

Compound hariharopādhivivecana -

Adverb -hariharopādhivivecanam -hariharopādhivivecanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria