सुबन्तावली ?हरिहरतर्कालङ्कारभट्टाचार्य

Roma

पुमान्एकद्विबहु
प्रथमाहरिहरतर्कालङ्कारभट्टाचार्यः हरिहरतर्कालङ्कारभट्टाचार्यौ हरिहरतर्कालङ्कारभट्टाचार्याः
सम्बोधनम्हरिहरतर्कालङ्कारभट्टाचार्य हरिहरतर्कालङ्कारभट्टाचार्यौ हरिहरतर्कालङ्कारभट्टाचार्याः
द्वितीयाहरिहरतर्कालङ्कारभट्टाचार्यम् हरिहरतर्कालङ्कारभट्टाचार्यौ हरिहरतर्कालङ्कारभट्टाचार्यान्
तृतीयाहरिहरतर्कालङ्कारभट्टाचार्येण हरिहरतर्कालङ्कारभट्टाचार्याभ्याम् हरिहरतर्कालङ्कारभट्टाचार्यैः हरिहरतर्कालङ्कारभट्टाचार्येभिः
चतुर्थीहरिहरतर्कालङ्कारभट्टाचार्याय हरिहरतर्कालङ्कारभट्टाचार्याभ्याम् हरिहरतर्कालङ्कारभट्टाचार्येभ्यः
पञ्चमीहरिहरतर्कालङ्कारभट्टाचार्यात् हरिहरतर्कालङ्कारभट्टाचार्याभ्याम् हरिहरतर्कालङ्कारभट्टाचार्येभ्यः
षष्ठीहरिहरतर्कालङ्कारभट्टाचार्यस्य हरिहरतर्कालङ्कारभट्टाचार्ययोः हरिहरतर्कालङ्कारभट्टाचार्याणाम्
सप्तमीहरिहरतर्कालङ्कारभट्टाचार्ये हरिहरतर्कालङ्कारभट्टाचार्ययोः हरिहरतर्कालङ्कारभट्टाचार्येषु

समास हरिहरतर्कालङ्कारभट्टाचार्य

अव्यय ॰हरिहरतर्कालङ्कारभट्टाचार्यम् ॰हरिहरतर्कालङ्कारभट्टाचार्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria