सुबन्तावली ?हरिहरखान

Roma

पुमान्एकद्विबहु
प्रथमाहरिहरखानः हरिहरखानौ हरिहरखानाः
सम्बोधनम्हरिहरखान हरिहरखानौ हरिहरखानाः
द्वितीयाहरिहरखानम् हरिहरखानौ हरिहरखानान्
तृतीयाहरिहरखानेन हरिहरखानाभ्याम् हरिहरखानैः हरिहरखानेभिः
चतुर्थीहरिहरखानाय हरिहरखानाभ्याम् हरिहरखानेभ्यः
पञ्चमीहरिहरखानात् हरिहरखानाभ्याम् हरिहरखानेभ्यः
षष्ठीहरिहरखानस्य हरिहरखानयोः हरिहरखानानाम्
सप्तमीहरिहरखाने हरिहरखानयोः हरिहरखानेषु

समास हरिहरखान

अव्यय ॰हरिहरखानम् ॰हरिहरखानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria