सुबन्तावली ?हरिहरब्रह्मन्

Roma

पुमान्एकद्विबहु
प्रथमाहरिहरब्रह्मा हरिहरब्रह्माणौ हरिहरब्रह्माणः
सम्बोधनम्हरिहरब्रह्मन् हरिहरब्रह्माणौ हरिहरब्रह्माणः
द्वितीयाहरिहरब्रह्माणम् हरिहरब्रह्माणौ हरिहरब्रह्मणः
तृतीयाहरिहरब्रह्मणा हरिहरब्रह्मभ्याम् हरिहरब्रह्मभिः
चतुर्थीहरिहरब्रह्मणे हरिहरब्रह्मभ्याम् हरिहरब्रह्मभ्यः
पञ्चमीहरिहरब्रह्मणः हरिहरब्रह्मभ्याम् हरिहरब्रह्मभ्यः
षष्ठीहरिहरब्रह्मणः हरिहरब्रह्मणोः हरिहरब्रह्मणाम्
सप्तमीहरिहरब्रह्मणि हरिहरब्रह्मणोः हरिहरब्रह्मसु

समास हरिहरब्रह्म

अव्यय ॰हरिहरब्रह्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria