Declension table of ?hariharabrahmamānasikasnānavidhi

Deva

MasculineSingularDualPlural
Nominativehariharabrahmamānasikasnānavidhiḥ hariharabrahmamānasikasnānavidhī hariharabrahmamānasikasnānavidhayaḥ
Vocativehariharabrahmamānasikasnānavidhe hariharabrahmamānasikasnānavidhī hariharabrahmamānasikasnānavidhayaḥ
Accusativehariharabrahmamānasikasnānavidhim hariharabrahmamānasikasnānavidhī hariharabrahmamānasikasnānavidhīn
Instrumentalhariharabrahmamānasikasnānavidhinā hariharabrahmamānasikasnānavidhibhyām hariharabrahmamānasikasnānavidhibhiḥ
Dativehariharabrahmamānasikasnānavidhaye hariharabrahmamānasikasnānavidhibhyām hariharabrahmamānasikasnānavidhibhyaḥ
Ablativehariharabrahmamānasikasnānavidheḥ hariharabrahmamānasikasnānavidhibhyām hariharabrahmamānasikasnānavidhibhyaḥ
Genitivehariharabrahmamānasikasnānavidheḥ hariharabrahmamānasikasnānavidhyoḥ hariharabrahmamānasikasnānavidhīnām
Locativehariharabrahmamānasikasnānavidhau hariharabrahmamānasikasnānavidhyoḥ hariharabrahmamānasikasnānavidhiṣu

Compound hariharabrahmamānasikasnānavidhi -

Adverb -hariharabrahmamānasikasnānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria