सुबन्तावली ?हरिहरानुसरणयात्रा

Roma

स्त्रीएकद्विबहु
प्रथमाहरिहरानुसरणयात्रा हरिहरानुसरणयात्रे हरिहरानुसरणयात्राः
सम्बोधनम्हरिहरानुसरणयात्रे हरिहरानुसरणयात्रे हरिहरानुसरणयात्राः
द्वितीयाहरिहरानुसरणयात्राम् हरिहरानुसरणयात्रे हरिहरानुसरणयात्राः
तृतीयाहरिहरानुसरणयात्रया हरिहरानुसरणयात्राभ्याम् हरिहरानुसरणयात्राभिः
चतुर्थीहरिहरानुसरणयात्रायै हरिहरानुसरणयात्राभ्याम् हरिहरानुसरणयात्राभ्यः
पञ्चमीहरिहरानुसरणयात्रायाः हरिहरानुसरणयात्राभ्याम् हरिहरानुसरणयात्राभ्यः
षष्ठीहरिहरानुसरणयात्रायाः हरिहरानुसरणयात्रयोः हरिहरानुसरणयात्राणाम्
सप्तमीहरिहरानुसरणयात्रायाम् हरिहरानुसरणयात्रयोः हरिहरानुसरणयात्रासु

अव्यय ॰हरिहरानुसरणयात्रम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria