Declension table of ?hariharāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativehariharāṣṭottaraśatanāma hariharāṣṭottaraśatanāmnī hariharāṣṭottaraśatanāmāni
Vocativehariharāṣṭottaraśatanāman hariharāṣṭottaraśatanāma hariharāṣṭottaraśatanāmnī hariharāṣṭottaraśatanāmāni
Accusativehariharāṣṭottaraśatanāma hariharāṣṭottaraśatanāmnī hariharāṣṭottaraśatanāmāni
Instrumentalhariharāṣṭottaraśatanāmnā hariharāṣṭottaraśatanāmabhyām hariharāṣṭottaraśatanāmabhiḥ
Dativehariharāṣṭottaraśatanāmne hariharāṣṭottaraśatanāmabhyām hariharāṣṭottaraśatanāmabhyaḥ
Ablativehariharāṣṭottaraśatanāmnaḥ hariharāṣṭottaraśatanāmabhyām hariharāṣṭottaraśatanāmabhyaḥ
Genitivehariharāṣṭottaraśatanāmnaḥ hariharāṣṭottaraśatanāmnoḥ hariharāṣṭottaraśatanāmnām
Locativehariharāṣṭottaraśatanāmni hariharāṣṭottaraśatanāmani hariharāṣṭottaraśatanāmnoḥ hariharāṣṭottaraśatanāmasu

Compound hariharāṣṭottaraśatanāma -

Adverb -hariharāṣṭottaraśatanāma -hariharāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria