Declension table of ?hariharāṣṭottaraśatanāmāvali

Deva

FeminineSingularDualPlural
Nominativehariharāṣṭottaraśatanāmāvaliḥ hariharāṣṭottaraśatanāmāvalī hariharāṣṭottaraśatanāmāvalayaḥ
Vocativehariharāṣṭottaraśatanāmāvale hariharāṣṭottaraśatanāmāvalī hariharāṣṭottaraśatanāmāvalayaḥ
Accusativehariharāṣṭottaraśatanāmāvalim hariharāṣṭottaraśatanāmāvalī hariharāṣṭottaraśatanāmāvalīḥ
Instrumentalhariharāṣṭottaraśatanāmāvalyā hariharāṣṭottaraśatanāmāvalibhyām hariharāṣṭottaraśatanāmāvalibhiḥ
Dativehariharāṣṭottaraśatanāmāvalyai hariharāṣṭottaraśatanāmāvalaye hariharāṣṭottaraśatanāmāvalibhyām hariharāṣṭottaraśatanāmāvalibhyaḥ
Ablativehariharāṣṭottaraśatanāmāvalyāḥ hariharāṣṭottaraśatanāmāvaleḥ hariharāṣṭottaraśatanāmāvalibhyām hariharāṣṭottaraśatanāmāvalibhyaḥ
Genitivehariharāṣṭottaraśatanāmāvalyāḥ hariharāṣṭottaraśatanāmāvaleḥ hariharāṣṭottaraśatanāmāvalyoḥ hariharāṣṭottaraśatanāmāvalīnām
Locativehariharāṣṭottaraśatanāmāvalyām hariharāṣṭottaraśatanāmāvalau hariharāṣṭottaraśatanāmāvalyoḥ hariharāṣṭottaraśatanāmāvaliṣu

Compound hariharāṣṭottaraśatanāmāvali -

Adverb -hariharāṣṭottaraśatanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria