सुबन्तावली ?हरिगुणमणिदर्पण

Roma

पुमान्एकद्विबहु
प्रथमाहरिगुणमणिदर्पणः हरिगुणमणिदर्पणौ हरिगुणमणिदर्पणाः
सम्बोधनम्हरिगुणमणिदर्पण हरिगुणमणिदर्पणौ हरिगुणमणिदर्पणाः
द्वितीयाहरिगुणमणिदर्पणम् हरिगुणमणिदर्पणौ हरिगुणमणिदर्पणान्
तृतीयाहरिगुणमणिदर्पणेन हरिगुणमणिदर्पणाभ्याम् हरिगुणमणिदर्पणैः हरिगुणमणिदर्पणेभिः
चतुर्थीहरिगुणमणिदर्पणाय हरिगुणमणिदर्पणाभ्याम् हरिगुणमणिदर्पणेभ्यः
पञ्चमीहरिगुणमणिदर्पणात् हरिगुणमणिदर्पणाभ्याम् हरिगुणमणिदर्पणेभ्यः
षष्ठीहरिगुणमणिदर्पणस्य हरिगुणमणिदर्पणयोः हरिगुणमणिदर्पणानाम्
सप्तमीहरिगुणमणिदर्पणे हरिगुणमणिदर्पणयोः हरिगुणमणिदर्पणेषु

समास हरिगुणमणिदर्पण

अव्यय ॰हरिगुणमणिदर्पणम् ॰हरिगुणमणिदर्पणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria