Declension table of ?harigītā

Deva

FeminineSingularDualPlural
Nominativeharigītā harigīte harigītāḥ
Vocativeharigīte harigīte harigītāḥ
Accusativeharigītām harigīte harigītāḥ
Instrumentalharigītayā harigītābhyām harigītābhiḥ
Dativeharigītāyai harigītābhyām harigītābhyaḥ
Ablativeharigītāyāḥ harigītābhyām harigītābhyaḥ
Genitiveharigītāyāḥ harigītayoḥ harigītānām
Locativeharigītāyām harigītayoḥ harigītāsu

Adverb -harigītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria