Declension table of ?harigaṇa

Deva

MasculineSingularDualPlural
Nominativeharigaṇaḥ harigaṇau harigaṇāḥ
Vocativeharigaṇa harigaṇau harigaṇāḥ
Accusativeharigaṇam harigaṇau harigaṇān
Instrumentalharigaṇena harigaṇābhyām harigaṇaiḥ harigaṇebhiḥ
Dativeharigaṇāya harigaṇābhyām harigaṇebhyaḥ
Ablativeharigaṇāt harigaṇābhyām harigaṇebhyaḥ
Genitiveharigaṇasya harigaṇayoḥ harigaṇānām
Locativeharigaṇe harigaṇayoḥ harigaṇeṣu

Compound harigaṇa -

Adverb -harigaṇam -harigaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria