Declension table of ?haridūta

Deva

MasculineSingularDualPlural
Nominativeharidūtaḥ haridūtau haridūtāḥ
Vocativeharidūta haridūtau haridūtāḥ
Accusativeharidūtam haridūtau haridūtān
Instrumentalharidūtena haridūtābhyām haridūtaiḥ haridūtebhiḥ
Dativeharidūtāya haridūtābhyām haridūtebhyaḥ
Ablativeharidūtāt haridūtābhyām haridūtebhyaḥ
Genitiveharidūtasya haridūtayoḥ haridūtānām
Locativeharidūte haridūtayoḥ haridūteṣu

Compound haridūta -

Adverb -haridūtam -haridūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria