सुबन्तावली ?हरिद्रागणेश

Roma

पुमान्एकद्विबहु
प्रथमाहरिद्रागणेशः हरिद्रागणेशौ हरिद्रागणेशाः
सम्बोधनम्हरिद्रागणेश हरिद्रागणेशौ हरिद्रागणेशाः
द्वितीयाहरिद्रागणेशम् हरिद्रागणेशौ हरिद्रागणेशान्
तृतीयाहरिद्रागणेशेन हरिद्रागणेशाभ्याम् हरिद्रागणेशैः हरिद्रागणेशेभिः
चतुर्थीहरिद्रागणेशाय हरिद्रागणेशाभ्याम् हरिद्रागणेशेभ्यः
पञ्चमीहरिद्रागणेशात् हरिद्रागणेशाभ्याम् हरिद्रागणेशेभ्यः
षष्ठीहरिद्रागणेशस्य हरिद्रागणेशयोः हरिद्रागणेशानाम्
सप्तमीहरिद्रागणेशे हरिद्रागणेशयोः हरिद्रागणेशेषु

समास हरिद्रागणेश

अव्यय ॰हरिद्रागणेशम् ॰हरिद्रागणेशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria