Declension table of ?haridrāṅga

Deva

MasculineSingularDualPlural
Nominativeharidrāṅgaḥ haridrāṅgau haridrāṅgāḥ
Vocativeharidrāṅga haridrāṅgau haridrāṅgāḥ
Accusativeharidrāṅgam haridrāṅgau haridrāṅgān
Instrumentalharidrāṅgeṇa haridrāṅgābhyām haridrāṅgaiḥ haridrāṅgebhiḥ
Dativeharidrāṅgāya haridrāṅgābhyām haridrāṅgebhyaḥ
Ablativeharidrāṅgāt haridrāṅgābhyām haridrāṅgebhyaḥ
Genitiveharidrāṅgasya haridrāṅgayoḥ haridrāṅgāṇām
Locativeharidrāṅge haridrāṅgayoḥ haridrāṅgeṣu

Compound haridrāṅga -

Adverb -haridrāṅgam -haridrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria