Declension table of ?haridrābha

Deva

NeuterSingularDualPlural
Nominativeharidrābham haridrābhe haridrābhāṇi
Vocativeharidrābha haridrābhe haridrābhāṇi
Accusativeharidrābham haridrābhe haridrābhāṇi
Instrumentalharidrābheṇa haridrābhābhyām haridrābhaiḥ
Dativeharidrābhāya haridrābhābhyām haridrābhebhyaḥ
Ablativeharidrābhāt haridrābhābhyām haridrābhebhyaḥ
Genitiveharidrābhasya haridrābhayoḥ haridrābhāṇām
Locativeharidrābhe haridrābhayoḥ haridrābheṣu

Compound haridrābha -

Adverb -haridrābham -haridrābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria