Declension table of haridīkṣita

Deva

MasculineSingularDualPlural
Nominativeharidīkṣitaḥ haridīkṣitau haridīkṣitāḥ
Vocativeharidīkṣita haridīkṣitau haridīkṣitāḥ
Accusativeharidīkṣitam haridīkṣitau haridīkṣitān
Instrumentalharidīkṣitena haridīkṣitābhyām haridīkṣitaiḥ haridīkṣitebhiḥ
Dativeharidīkṣitāya haridīkṣitābhyām haridīkṣitebhyaḥ
Ablativeharidīkṣitāt haridīkṣitābhyām haridīkṣitebhyaḥ
Genitiveharidīkṣitasya haridīkṣitayoḥ haridīkṣitānām
Locativeharidīkṣite haridīkṣitayoḥ haridīkṣiteṣu

Compound haridīkṣita -

Adverb -haridīkṣitam -haridīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria