Declension table of ?haridhūmra

Deva

NeuterSingularDualPlural
Nominativeharidhūmram haridhūmre haridhūmrāṇi
Vocativeharidhūmra haridhūmre haridhūmrāṇi
Accusativeharidhūmram haridhūmre haridhūmrāṇi
Instrumentalharidhūmreṇa haridhūmrābhyām haridhūmraiḥ
Dativeharidhūmrāya haridhūmrābhyām haridhūmrebhyaḥ
Ablativeharidhūmrāt haridhūmrābhyām haridhūmrebhyaḥ
Genitiveharidhūmrasya haridhūmrayoḥ haridhūmrāṇām
Locativeharidhūmre haridhūmrayoḥ haridhūmreṣu

Compound haridhūmra -

Adverb -haridhūmram -haridhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria