Declension table of ?haridevasūri

Deva

MasculineSingularDualPlural
Nominativeharidevasūriḥ haridevasūrī haridevasūrayaḥ
Vocativeharidevasūre haridevasūrī haridevasūrayaḥ
Accusativeharidevasūrim haridevasūrī haridevasūrīn
Instrumentalharidevasūriṇā haridevasūribhyām haridevasūribhiḥ
Dativeharidevasūraye haridevasūribhyām haridevasūribhyaḥ
Ablativeharidevasūreḥ haridevasūribhyām haridevasūribhyaḥ
Genitiveharidevasūreḥ haridevasūryoḥ haridevasūrīṇām
Locativeharidevasūrau haridevasūryoḥ haridevasūriṣu

Compound haridevasūri -

Adverb -haridevasūri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria