Declension table of ?haridevamiśra

Deva

MasculineSingularDualPlural
Nominativeharidevamiśraḥ haridevamiśrau haridevamiśrāḥ
Vocativeharidevamiśra haridevamiśrau haridevamiśrāḥ
Accusativeharidevamiśram haridevamiśrau haridevamiśrān
Instrumentalharidevamiśreṇa haridevamiśrābhyām haridevamiśraiḥ haridevamiśrebhiḥ
Dativeharidevamiśrāya haridevamiśrābhyām haridevamiśrebhyaḥ
Ablativeharidevamiśrāt haridevamiśrābhyām haridevamiśrebhyaḥ
Genitiveharidevamiśrasya haridevamiśrayoḥ haridevamiśrāṇām
Locativeharidevamiśre haridevamiśrayoḥ haridevamiśreṣu

Compound haridevamiśra -

Adverb -haridevamiśram -haridevamiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria