Declension table of ?harideva

Deva

MasculineSingularDualPlural
Nominativeharidevaḥ haridevau haridevāḥ
Vocativeharideva haridevau haridevāḥ
Accusativeharidevam haridevau haridevān
Instrumentalharidevena haridevābhyām haridevaiḥ haridevebhiḥ
Dativeharidevāya haridevābhyām haridevebhyaḥ
Ablativeharidevāt haridevābhyām haridevebhyaḥ
Genitiveharidevasya haridevayoḥ haridevānām
Locativeharideve haridevayoḥ harideveṣu

Compound harideva -

Adverb -haridevam -haridevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria