Declension table of ?hariddantāvala

Deva

MasculineSingularDualPlural
Nominativehariddantāvalaḥ hariddantāvalau hariddantāvalāḥ
Vocativehariddantāvala hariddantāvalau hariddantāvalāḥ
Accusativehariddantāvalam hariddantāvalau hariddantāvalān
Instrumentalhariddantāvalena hariddantāvalābhyām hariddantāvalaiḥ hariddantāvalebhiḥ
Dativehariddantāvalāya hariddantāvalābhyām hariddantāvalebhyaḥ
Ablativehariddantāvalāt hariddantāvalābhyām hariddantāvalebhyaḥ
Genitivehariddantāvalasya hariddantāvalayoḥ hariddantāvalānām
Locativehariddantāvale hariddantāvalayoḥ hariddantāvaleṣu

Compound hariddantāvala -

Adverb -hariddantāvalam -hariddantāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria