Declension table of ?haridaśva

Deva

MasculineSingularDualPlural
Nominativeharidaśvaḥ haridaśvau haridaśvāḥ
Vocativeharidaśva haridaśvau haridaśvāḥ
Accusativeharidaśvam haridaśvau haridaśvān
Instrumentalharidaśvena haridaśvābhyām haridaśvaiḥ haridaśvebhiḥ
Dativeharidaśvāya haridaśvābhyām haridaśvebhyaḥ
Ablativeharidaśvāt haridaśvābhyām haridaśvebhyaḥ
Genitiveharidaśvasya haridaśvayoḥ haridaśvānām
Locativeharidaśve haridaśvayoḥ haridaśveṣu

Compound haridaśva -

Adverb -haridaśvam -haridaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria